वांछित मन्त्र चुनें

ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा । पव॑न्ता॒मान्तरि॑क्ष्या ॥

अंग्रेज़ी लिप्यंतरण

te viśvā dāśuṣe vasu somā divyāni pārthivā | pavantām āntarikṣyā ||

पद पाठ

ते । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमाः॑ । दि॒व्यानि॑ । पार्थि॑वा । पव॑न्ताम् । आ । अ॒न्तरि॑क्ष्या ॥ ९.६४.६

ऋग्वेद » मण्डल:9» सूक्त:64» मन्त्र:6 | अष्टक:7» अध्याय:1» वर्ग:37» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ते सोमाः) पूर्वोक्त गुणसम्पन्न परमात्मा (दिव्यानि) द्युलोक के (पार्थिवा) पृथिवीलोक के (अन्तरिक्ष्या) अन्तरिक्षलोक के (विश्वा) सब (वसु) धन (दाशुषे) जिज्ञासु वेदानुयायियों को (आ पवन्ताम्) दें ॥६॥
भावार्थभाषाः - जो लोग परमात्मा की आज्ञा का पालन करते हैं, परमात्मा उनको सब प्रकार के ऐश्वर्य प्रदान करता है ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ते सोमाः) प्रागुक्तगुणसम्पन्नः परमात्मा (दिव्यानि) द्युलोकभवानि (पार्थिवा) पृथिवीस्थानि (अन्तरिक्ष्या) अन्तरिक्षभवानि (विश्वा) सम्पूर्णानि (वसु) धनानि (दाशुषे) वेदानुयायिभ्यः (आ पवन्ताम्) ददातु ॥६॥